Original

हयानां च गजानां च शूराणां चामितौजसाम् ।प्रत्यक्षं यन्मया दृष्टं दृष्टं योगबलेन च ॥ ५ ॥

Segmented

हयानाम् च गजानाम् च शूराणाम् च अमित-ओजस् प्रत्यक्षम् यत् मया दृष्टम् दृष्टम् योग-बलेन च

Analysis

Word Lemma Parse
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
शूराणाम् शूर pos=n,g=m,c=6,n=p
pos=i
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
योग योग pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
pos=i