Original

नैव नस्तादृशो राजन्दृष्टपूर्वो न च श्रुतः ।अनीकानां समेतानां समवायस्तथाविधः ॥ ४६ ॥

Segmented

न एव नः तादृशः राजन् दृष्ट-पूर्वः न च श्रुतः अनीकानाम् समेतानाम् समवायः तथाविधः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
तादृशः तादृश pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
pos=i
pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
अनीकानाम् अनीक pos=n,g=n,c=6,n=p
समेतानाम् समे pos=va,g=n,c=6,n=p,f=part
समवायः समवाय pos=n,g=m,c=1,n=s
तथाविधः तथाविध pos=a,g=m,c=1,n=s