Original

उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ ।युगान्ते समुपेतौ द्वौ दृश्येते सागराविव ॥ ४५ ॥

Segmented

उन्मत्त-मकर-आवर्तौ महा-ग्राह-समाकुलौ युग-अन्ते समुपेतौ द्वौ दृश्येते सागरौ इव

Analysis

Word Lemma Parse
उन्मत्त उन्मद् pos=va,comp=y,f=part
मकर मकर pos=n,comp=y
आवर्तौ आवर्त pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुलौ समाकुल pos=a,g=m,c=1,n=d
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
समुपेतौ समुपे pos=va,g=m,c=1,n=d,f=part
द्वौ द्वि pos=n,g=m,c=1,n=d
दृश्येते दृश् pos=v,p=3,n=d,l=lat
सागरौ सागर pos=n,g=m,c=1,n=d
इव इव pos=i