Original

एकादशैताः श्रीजुष्टा वाहिन्यस्तव भारत ।पाण्डवानां तथा सप्त महापुरुषपालिताः ॥ ४४ ॥

Segmented

एकादशन् एताः श्री-जुष्टाः वाहिनी ते भारत पाण्डवानाम् तथा सप्त महा-पुरुष-पालिताः

Analysis

Word Lemma Parse
एकादशन् एकादशन् pos=n,g=f,c=1,n=s
एताः एतद् pos=n,g=f,c=1,n=p
श्री श्री pos=n,comp=y
जुष्टाः जुष् pos=va,g=f,c=1,n=p,f=part
वाहिनी वाहिनी pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तथा तथा pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
पालिताः पालय् pos=va,g=m,c=1,n=p,f=part