Original

जृम्भमाणं महासिंहं दृष्ट्वा क्षुद्रमृगा यथा ।धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः ॥ ४३ ॥

Segmented

जृम्भमाणम् महा-सिंहम् दृष्ट्वा क्षुद्र-मृगाः यथा धृष्टद्युम्न-मुखाः सर्वे समुद्विविजिरे मुहुः

Analysis

Word Lemma Parse
जृम्भमाणम् जृम्भ् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
सिंहम् सिंह pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
यथा यथा pos=i
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समुद्विविजिरे समुद्विज् pos=v,p=3,n=p,l=lit
मुहुः मुहुर् pos=i