Original

दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः ।सृञ्जयाश्च महेष्वासा धृष्टद्युम्नपुरोगमाः ॥ ४२ ॥

Segmented

दृष्ट्वा चमू-मुखे भीष्मम् समकम्पन्त पाण्डवाः सृञ्जयाः च महा-इष्वासाः धृष्टद्युम्न-पुरोगमाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
चमू चमू pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p