Original

हेमतालध्वजं भीष्मं राजते स्यन्दने स्थितम् ।श्वेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः ॥ ४१ ॥

Segmented

हेम-ताल-ध्वजम् भीष्मम् राजते स्यन्दने स्थितम् श्वेत-अभ्रे इव तीक्ष्णांशुम् ददृशुः कुरु-पाण्डवाः

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
ताल ताल pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
राजते राजत pos=a,g=m,c=7,n=s
स्यन्दने स्यन्दन pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
श्वेत श्वेत pos=a,comp=y
अभ्रे अभ्र pos=n,g=n,c=7,n=s
इव इव pos=i
तीक्ष्णांशुम् तीक्ष्णांशु pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p