Original

श्वेतोष्णीषं श्वेतहयं श्वेतवर्माणमच्युतम् ।अपश्याम महाराज भीष्मं चन्द्रमिवोदितम् ॥ ४० ॥

Segmented

श्वेत-उष्णीषम् श्वेत-हयम् श्वेत-वर्मानम् अपश्याम महा-राज भीष्मम् चन्द्रम् इव उदितम्

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
उष्णीषम् उष्णीष pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
हयम् हय pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
वर्मानम् वर्मन् pos=n,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part