Original

निकारो निकृतिप्रज्ञैः पाण्डवैस्त्वत्प्रतीक्षया ।अनुभूतः सहामात्यैः क्षान्तं च सुचिरं वने ॥ ४ ॥

Segmented

निकारो निकृति-प्रज्ञैः पाण्डवैः त्वद्-प्रतीक्षया अनुभूतः सह अमात्यैः क्षान्तम् च सु चिरम् वने

Analysis

Word Lemma Parse
निकारो निकार pos=n,g=m,c=1,n=s
निकृति निकृति pos=n,comp=y
प्रज्ञैः प्रज्ञ pos=a,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
त्वद् त्वद् pos=n,comp=y
प्रतीक्षया प्रतीक्षा pos=n,g=f,c=3,n=s
अनुभूतः अनुभू pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
pos=i
सु सु pos=i
चिरम् चिरम् pos=i
वने वन pos=n,g=n,c=7,n=s