Original

सृष्टा दुर्योधनस्यार्थे ब्रह्मलोकाय दीक्षिताः ।समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः ॥ ३८ ॥

Segmented

सृष्टा दुर्योधनस्य अर्थे ब्रह्म-लोकाय दीक्षिताः समृद्धा दश वाहिन्यः परिगृह्य व्यवस्थिताः

Analysis

Word Lemma Parse
सृष्टा सृज् pos=va,g=m,c=1,n=p,f=part
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकाय लोक pos=n,g=m,c=4,n=s
दीक्षिताः दीक्षय् pos=va,g=m,c=1,n=p,f=part
समृद्धा समृध् pos=va,g=f,c=1,n=p,f=part
दश दशन् pos=n,g=f,c=1,n=p
वाहिन्यः वाहिनी pos=n,g=f,c=1,n=p
परिगृह्य परिग्रह् pos=vi
व्यवस्थिताः व्यवस्था pos=va,g=f,c=1,n=p,f=part