Original

संनद्धाः समदृश्यन्त स्वेष्वनीकेष्ववस्थिताः ।बद्धकृष्णाजिनाः सर्वे ध्वजिनो मुञ्जमालिनः ॥ ३७ ॥

Segmented

संनद्धाः समदृश्यन्त स्वेषु अनीकेषु अवस्थिताः बद्ध-कृष्णाजिनाः सर्वे ध्वजिनो मुञ्ज-मालिनः

Analysis

Word Lemma Parse
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
स्वेषु स्व pos=a,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
बद्ध बन्ध् pos=va,comp=y,f=part
कृष्णाजिनाः कृष्णाजिन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ध्वजिनो ध्वजिन् pos=a,g=m,c=1,n=p
मुञ्ज मुञ्ज pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p