Original

दशैते पुरुषव्याघ्राः शूराः परिघबाहवः ।अक्षौहिणीनां पतयो यज्वानो भूरिदक्षिणाः ॥ ३५ ॥

Segmented

दशा एते पुरुष-व्याघ्राः शूराः परिघ-बाहवः अक्षौहिणीनाम् पतयो यज्वानो भूरि-दक्षिणाः

Analysis

Word Lemma Parse
दशा दशन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
अक्षौहिणीनाम् अक्षौहिणी pos=n,g=f,c=6,n=p
पतयो पति pos=n,g=m,c=1,n=p
यज्वानो यज्वन् pos=n,g=m,c=1,n=p
भूरि भूरि pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p