Original

शकुनिः सौबलः शल्यः सैन्धवोऽथ जयद्रथः ।विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः ॥ ३३ ॥

Segmented

शकुनिः सौबलः शल्यः सैन्धवो ऽथ जयद्रथः विन्द-अनुविन्दौ आवन्त्यौ काम्बोजः च सुदक्षिणः

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s