Original

महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ।संनद्धास्तेषु ते वीरा ददृशुर्युद्धकाङ्क्षिणः ॥ ३१ ॥

Segmented

महा-इन्द्र-केतवः शुभ्रा महा-इन्द्र-सदनेषु इव संनद्धाः तेषु ते वीरा ददृशुः युद्ध-काङ्क्षिणः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
केतवः केतु pos=n,g=m,c=1,n=p
शुभ्रा शुभ्र pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सदनेषु सदन pos=n,g=n,c=7,n=p
इव इव pos=i
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
युद्ध युद्ध pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p