Original

काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः ।अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञां सहस्रशः ॥ ३० ॥

Segmented

काञ्चना मणि-चित्र-अङ्गाः ज्वलन्त इव पावकाः अर्चिष्मन्तो व्यरोचन्त ध्वजा राज्ञाम् सहस्रशः

Analysis

Word Lemma Parse
काञ्चना काञ्चन pos=a,g=m,c=1,n=p
मणि मणि pos=n,comp=y
चित्र चित्र pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
ज्वलन्त ज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p
अर्चिष्मन्तो अर्चिष्मत् pos=a,g=m,c=1,n=p
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
ध्वजा ध्वज pos=n,g=m,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
सहस्रशः सहस्रशस् pos=i