Original

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ ३ ॥

Segmented

महा-राज मनुष्येषु निन्द्यम् यः सर्वम् आचरेत् स वध्यः सर्व-लोकस्य निन्दितानि समाचरन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
निन्द्यम् निन्द् pos=va,g=n,c=2,n=s,f=krtya
यः यद् pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
निन्दितानि निन्द् pos=va,g=n,c=2,n=p,f=part
समाचरन् समाचर् pos=va,g=m,c=1,n=s,f=part