Original

ध्वजा बहुविधाकारा व्यदृश्यन्त समुच्छ्रिताः ।स्वेषां चैव परेषां च द्युतिमन्तः सहस्रशः ॥ २९ ॥

Segmented

ध्वजा बहुविध-आकाराः व्यदृश्यन्त समुच्छ्रिताः स्वेषाम् च एव परेषाम् च द्युतिमन्तः सहस्रशः

Analysis

Word Lemma Parse
ध्वजा ध्वज pos=n,g=m,c=1,n=p
बहुविध बहुविध pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
समुच्छ्रिताः समुच्छ्रि pos=va,g=m,c=1,n=p,f=part
स्वेषाम् स्व pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
द्युतिमन्तः द्युतिमत् pos=a,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i