Original

गजा रथाः पदाताश्च तुरगाश्च विशां पते ।व्यतिष्ठन्वागुराकाराः शतशोऽथ सहस्रशः ॥ २८ ॥

Segmented

गजा रथाः पदाताः च तुरगाः च विशाम् पते व्यतिष्ठन् वागुरा-आकाराः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
गजा गज pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पदाताः पदात pos=n,g=m,c=1,n=p
pos=i
तुरगाः तुरग pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
व्यतिष्ठन् विष्ठा pos=v,p=3,n=p,l=lan
वागुरा वागुरा pos=n,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i