Original

धनुर्भिरृष्टिभिः खड्गैर्गदाभिः शक्तितोमरैः ।योधाः प्रहरणैः शुभ्रैः स्वेष्वनीकेष्ववस्थिताः ॥ २७ ॥

Segmented

धनुर्भिः ऋष्टिभिः खड्गैः गदाभिः शक्ति-तोमरैः योधाः प्रहरणैः शुभ्रैः स्वेषु अनीकेषु अवस्थिताः

Analysis

Word Lemma Parse
धनुर्भिः धनुस् pos=n,g=n,c=3,n=p
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
शक्ति शक्ति pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
योधाः योध pos=n,g=m,c=1,n=p
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
शुभ्रैः शुभ्र pos=a,g=n,c=3,n=p
स्वेषु स्व pos=a,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part