Original

रथानीकान्यदृश्यन्त नगराणीव भूरिशः ।अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत् ॥ २६ ॥

Segmented

रथ-अनीकानि अदृश्यन्त नगरानि इव भूरिशः अतीव शुशुभे तत्र पिता ते पूर्ण-चन्द्र-वत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अनीकानि अनीक pos=n,g=n,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
नगरानि नगर pos=n,g=n,c=1,n=p
इव इव pos=i
भूरिशः भूरिशस् pos=i
अतीव अतीव pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
वत् वत् pos=i