Original

तत्र नागा रथाश्चैव जाम्बूनदपरिष्कृताः ।विभ्राजमाना दृश्यन्ते मेघा इव सविद्युतः ॥ २५ ॥

Segmented

तत्र नागा रथाः च एव जाम्बूनद-परिष्कृतासः विभ्राजमाना दृश्यन्ते मेघा इव स विद्युतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
नागा नाग pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृतासः परिष्कृ pos=va,g=m,c=1,n=p,f=part
विभ्राजमाना विभ्राज् pos=va,g=m,c=1,n=p,f=part
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p