Original

उदतिष्ठन्महाराज सर्वं युक्तमशेषतः ।सूर्योदये महत्सैन्यं कुरुपाण्डवसेनयोः ।तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च ॥ २४ ॥

Segmented

उदतिष्ठत् महा-राज सर्वम् युक्तम् अशेषतः सूर्य-उदये महत् सैन्यम् कुरु-पाण्डव-सेनयोः तव राज-इन्द्र पुत्राणाम् पाण्डवानाम् तथा एव च

Analysis

Word Lemma Parse
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
अशेषतः अशेषतस् pos=i
सूर्य सूर्य pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
महत् महत् pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i