Original

गजानां बृंहतां चैव योधानां चाभिगर्जताम् ।क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ॥ २३ ॥

Segmented

गजानाम् बृंहताम् च एव योधानाम् च अभिगर्ज् क्ष्वेडित-आस्फोटय्-उत्क्रुष्टैः तुमुलम् सर्वतो ऽभवत्

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
बृंहताम् बृंह् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
pos=i
अभिगर्ज् अभिगर्ज् pos=va,g=m,c=6,n=p,f=part
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
उत्क्रुष्टैः उत्क्रुष्ट pos=n,g=n,c=3,n=p
तुमुलम् तुमुल pos=n,g=n,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan