Original

शङ्खदुन्दुभिनिर्घोषैः सिंहनादैश्च भारत ।हयहेषितशब्दैश्च रथनेमिस्वनैस्तथा ॥ २२ ॥

Segmented

शङ्ख-दुन्दुभि-निर्घोषैः सिंहनादैः च भारत हय-हेषित-शब्दैः च रथ-नेमि-स्वनैः तथा

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
हय हय pos=n,comp=y
हेषित हेषित pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
तथा तथा pos=i