Original

संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः ।यथा न हन्याद्गाङ्गेयं दुःशासन तथा कुरु ॥ २० ॥

Segmented

संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः यथा न हन्याद् गाङ्गेयम् दुःशासन तथा कुरु

Analysis

Word Lemma Parse
संरक्ष्यमाणः संरक्ष् pos=va,g=m,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
pos=i
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
pos=i
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot