Original

वामं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम् ।गोप्तारौ फल्गुनस्यैतौ फल्गुनोऽपि शिखण्डिनः ॥ १९ ॥

Segmented

वामम् चक्रम् युधामन्युः उत्तमौजाः च दक्षिणम् गोप्तारौ फल्गुनस्य एतौ फल्गुनो ऽपि शिखण्डिनः

Analysis

Word Lemma Parse
वामम् वाम pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
उत्तमौजाः उत्तमौजस् pos=n,g=m,c=1,n=s
pos=i
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
गोप्तारौ गोप्तृ pos=a,g=m,c=1,n=d
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s