Original

अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाबलम् ।मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना ॥ १८ ॥

Segmented

अ रक्ः हि वृको हन्यात् सिंहम् महा-बलम् मा सिंहम् जम्बुकेन इव घातयामः शिखण्डिना

Analysis

Word Lemma Parse
pos=i
रक्ः रक्ष् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
वृको वृक pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
सिंहम् सिंह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
मा मा pos=i
सिंहम् सिंह pos=n,g=m,c=2,n=s
जम्बुकेन जम्बुक pos=n,g=m,c=3,n=s
इव इव pos=i
घातयामः घातय् pos=v,p=1,n=p,l=lat
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s