Original

अब्रवीच्च विशुद्धात्मा नाहं हन्यां शिखण्डिनम् ।श्रूयते स्त्री ह्यसौ पूर्वं तस्माद्वर्ज्यो रणे मम ॥ १५ ॥

Segmented

अब्रवीत् च विशुद्ध-आत्मा न अहम् हन्याम् शिखण्डिनम् श्रूयते स्त्री हि असौ पूर्वम् तस्माद् वर्ज्यो रणे मम

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
स्त्री स्त्री pos=n,g=f,c=1,n=s
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
तस्माद् तस्मात् pos=i
वर्ज्यो वर्जय् pos=va,g=m,c=1,n=s,f=krtya
रणे रण pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s