Original

नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात् ।हन्याद्गुप्तो ह्यसौ पार्थान्सोमकांश्च ससृञ्जयान् ॥ १४ ॥

Segmented

न अतस् कार्यतमम् मन्ये रणे भीष्मस्य रक्षणात् हन्याद् गुप्तो हि असौ पार्थान् सोमकान् च स सृञ्जयान्

Analysis

Word Lemma Parse
pos=i
अतस् अतस् pos=i
कार्यतमम् कार्यतम pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
रक्षणात् रक्षण pos=n,g=n,c=5,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
सोमकान् सोमक pos=n,g=m,c=2,n=p
pos=i
pos=i
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p