Original

अयं मा समनुप्राप्तो वर्षपूगाभिचिन्तितः ।पाण्डवानां ससैन्यानां कुरूणां च समागमः ॥ १३ ॥

Segmented

अयम् मा समनुप्राप्तो वर्ष-पूग-अभिचिन्तितः पाण्डवानाम् स सैन्यानाम् कुरूणाम् च समागमः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
मा मद् pos=n,g=,c=2,n=s
समनुप्राप्तो समनुप्राप् pos=va,g=m,c=1,n=s,f=part
वर्ष वर्ष pos=n,comp=y
पूग पूग pos=n,comp=y
अभिचिन्तितः अभिचिन्तय् pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
समागमः समागम pos=n,g=m,c=1,n=s