Original

दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः ।अनीकानि च सर्वाणि शीघ्रं त्वमनुचोदय ॥ १२ ॥

Segmented

दुःशासन रथाः तूर्णम् युज्यन्ताम् भीष्म-रक्षिणः अनीकानि च सर्वाणि शीघ्रम् त्वम् अनुचोदय

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,g=m,c=8,n=s
रथाः रथ pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
युज्यन्ताम् युज् pos=v,p=3,n=p,l=lot
भीष्म भीष्म pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुचोदय अनुचोदय् pos=v,p=2,n=s,l=lot