Original

तेष्वनीकेषु यत्तेषु व्यूढेषु च विधानतः ।दुर्योधनो महाराज दुःशासनमथाब्रवीत् ॥ ११ ॥

Segmented

तेषु अनीकेषु यत् तेषु व्यूढेषु च विधानतः दुर्योधनो महा-राज दुःशासनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
यत् यद् pos=n,g=n,c=2,n=s
तेषु तद् pos=n,g=n,c=7,n=p
व्यूढेषु व्यूह् pos=va,g=n,c=7,n=p,f=part
pos=i
विधानतः विधान pos=n,g=n,c=5,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan