Original

शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम् ।भारतानां महद्युद्धं यथाभूल्लोमहर्षणम् ॥ १० ॥

Segmented

शृणु मे विस्तरेण इदम् विचित्रम् परम-अद्भुतम् भारतानाम् महद् युद्धम् यथा अभूत् लोम-हर्षणम्

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विचित्रम् विचित्र pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
यथा यथा pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s