Original

ग्रसमानमनीकानि य एनं पर्यवारयन् ।कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ।कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ ८ ॥

Segmented

ग्रसमानम् अनीकानि य एनम् पर्यवारयन् कृतिनम् तम् दुराधर्षम् सम्यग् यास्यन्तम् अन्तिके कथम् शांतनवम् युद्धे पाण्डवाः प्रत्यवारयन्

Analysis

Word Lemma Parse
ग्रसमानम् ग्रस् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
यद् pos=n,g=m,c=1,n=p
एनम् एनद् pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
कृतिनम् कृतिन् pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
सम्यग् सम्यक् pos=i
यास्यन्तम् या pos=va,g=m,c=2,n=s,f=part
अन्तिके अन्तिक pos=n,g=n,c=7,n=s
कथम् कथम् pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
युद्धे युध् pos=va,g=n,c=7,n=s,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्रत्यवारयन् प्रतिवारय् pos=v,p=3,n=p,l=lan