Original

यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः ।क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् ॥ ७५ ॥

Segmented

यथा तद् अभवद् युद्धम् कुरु-पाण्डव-सेनयोः क्रमेण येन यस्मिन् च काले यत् च यथा च तत्

Analysis

Word Lemma Parse
यथा यथा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सेनयोः सेना pos=n,g=f,c=6,n=d
क्रमेण क्रम pos=n,g=m,c=3,n=s
येन यद् pos=n,g=m,c=3,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
काले काल pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
यथा यथा pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s