Original

यत्कृतं तत्र भीष्मेण संग्रामे जयमिच्छता ।तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥ ७४ ॥

Segmented

यत् कृतम् तत्र भीष्मेण संग्रामे जयम् इच्छता तेजः-युक्तम् कृतास्त्रेण शंस तत् च अपि अशेषतस्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
तेजः तेजस् pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
कृतास्त्रेण कृतास्त्र pos=a,g=m,c=3,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
अशेषतस् अशेषतस् pos=i