Original

आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् ।त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि संजय ॥ ७० ॥

Segmented

आर्तिम् मे हृदये रूढाम् महतीम् पुत्र-कारिताम् त्वम् सिञ्चन् सर्पिषा इव अग्निम् उद्दीपयसि संजय

Analysis

Word Lemma Parse
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
रूढाम् रुह् pos=va,g=f,c=2,n=s,f=part
महतीम् महत् pos=a,g=f,c=2,n=s
पुत्र पुत्र pos=n,comp=y
कारिताम् कारय् pos=va,g=f,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
सिञ्चन् सिच् pos=va,g=m,c=1,n=s,f=part
सर्पिषा सर्पिस् pos=n,g=n,c=3,n=s
इव इव pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उद्दीपयसि उद्दीपय् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s