Original

यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा ।सहस्ररश्मिप्रतिमः परेषां भयमादधत् ।अकरोद्दुष्करं कर्म रणे कौरवशासनात् ॥ ७ ॥

Segmented

यः तमः ऽर्क इव अपोह् पर-सैन्यम् अमित्र-हा सहस्ररश्मि-प्रतिमः परेषाम् भयम् आदधत् अकरोद् दुष्करम् कर्म रणे कौरव-शासनात्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तमः तमस् pos=n,g=n,c=2,n=s
ऽर्क अर्क pos=n,g=m,c=1,n=s
इव इव pos=i
अपोह् अपोह् pos=va,g=m,c=1,n=s,f=part
पर पर pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
सहस्ररश्मि सहस्ररश्मि pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=2,n=s
आदधत् आधा pos=va,g=n,c=1,n=s,f=part
अकरोद् कृ pos=v,p=3,n=s,l=lan
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कौरव कौरव pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s