Original

न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् ।पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् ॥ ६९ ॥

Segmented

न हि मे शान्तिः अस्ति इह युधि देवव्रतम् हतम् पितरम् भीम-कर्माणम् श्रुत्वा मे दुःखम् आविशत्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
युधि युध् pos=n,g=f,c=7,n=s
देवव्रतम् देवव्रत pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
मे मद् pos=n,g=,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan