Original

केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः ।अन्ये भीष्माच्छांतनवात्तन्ममाचक्ष्व संजय ॥ ६८ ॥

Segmented

के ऽजयन् के जिताः तत्र हृत-लक्षाः निपातिताः अन्ये भीष्मात् शांतनवात् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
ऽजयन् जि pos=v,p=3,n=p,l=lan
के pos=n,g=m,c=1,n=p
जिताः जि pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
हृत हृ pos=va,comp=y,f=part
लक्षाः लक्ष pos=n,g=m,c=1,n=p
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
अन्ये अन्य pos=n,g=m,c=1,n=p
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
शांतनवात् शांतनव pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s