Original

प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् ।प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ॥ ६७ ॥

Segmented

प्राविशन् कितवा मन्दाः सभाम् युधि दुरासदाम् प्राण-द्यूते प्रतिभये के ऽदीव्यन्त नर-ऋषभाः

Analysis

Word Lemma Parse
प्राविशन् प्रविश् pos=v,p=3,n=p,l=lan
कितवा कितव pos=n,g=m,c=1,n=p
मन्दाः मन्द pos=a,g=m,c=1,n=p
सभाम् सभा pos=n,g=f,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s
प्राण प्राण pos=n,comp=y
द्यूते द्यूत pos=n,g=n,c=7,n=s
प्रतिभये प्रतिभय pos=a,g=n,c=7,n=s
के pos=n,g=m,c=1,n=p
ऽदीव्यन्त दीव् pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p