Original

यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् ।शरशक्तिगदाखड्गतोमराक्षां भयावहाम् ॥ ६६ ॥

Segmented

यत् शरीरैः उपस्तीर्णाम् नर-वारण-वाजिनाम् शर-शक्ति-गदा-खड्ग-तोमर-अक्षाम् भय-आवहाम्

Analysis

Word Lemma Parse
यत् यत् pos=i
शरीरैः शरीर pos=n,g=n,c=3,n=p
उपस्तीर्णाम् उपस्तृ pos=va,g=f,c=2,n=s,f=part
नर नर pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
तोमर तोमर pos=n,comp=y
अक्षाम् अक्ष pos=n,g=f,c=2,n=s
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s