Original

दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥ ६५ ॥

Segmented

दुर्योधनः च कर्णः च शकुनिः च अपि सौबलः दुःशासनः च कितवो हते भीष्मे किम् अब्रुवन्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
कितवो कितव pos=n,g=m,c=1,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan