Original

दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः ।यत्र शांतनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ ६० ॥

Segmented

दारुणः क्षत्र-धर्मः ऽयम् ऋषिभिः संप्रदर्शितः यत्र शांतनवम् हत्वा राज्यम् इच्छन्ति पाण्डवाः

Analysis

Word Lemma Parse
दारुणः दारुण pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
संप्रदर्शितः संप्रदर्शय् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p