Original

के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् ।रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ ६ ॥

Segmented

के शूरा रथ-शार्दूलम् अच्युतम् क्षत्रिय-ऋषभम् रथ-अनीकम् गाहमानम् सहसा पृष्ठतो ऽन्वयुः

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
गाहमानम् गाह् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
पृष्ठतो पृष्ठतस् pos=i
ऽन्वयुः अनुया pos=v,p=3,n=p,l=lun