Original

नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन् ।शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ ५९ ॥

Segmented

न अहम् स्वेषाम् परेषाम् वा बुद्ध्या संजय चिन्तयन् शेषम् किंचित् प्रपश्यामि प्रत्यनीके महीक्षिताम्

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
स्वेषाम् स्व pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
वा वा pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
शेषम् शेष pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
प्रत्यनीके प्रत्यनीक pos=n,g=n,c=7,n=s
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p