Original

यदादित्यमिवापश्यत्पतितं भुवि संजय ।दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत ॥ ५८ ॥

Segmented

यदा आदित्यम् इव अपश्यत् पतितम् भुवि संजय दुर्योधनः शांतनवम् किम् तदा प्रत्यपद्यत

Analysis

Word Lemma Parse
यदा यदा pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
इव इव pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
तदा तदा pos=i
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan