Original

पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् ।आशंसेऽहं पुरा त्राणं भीष्माच्छंतनुनन्दनात् ॥ ५७ ॥

Segmented

पुत्र-शोक-अभिसंतप्तः महद् दुःखम् अ चिन्तयन् आशंसे ऽहम् पुरा त्राणम् भीष्मात् शंतनु-नन्दनात्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तः अभिसंतप् pos=va,g=m,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
आशंसे आशंस् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
त्राणम् त्राण pos=n,g=n,c=2,n=s
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
शंतनु शंतनु pos=n,comp=y
नन्दनात् नन्दन pos=n,g=m,c=5,n=s