Original

कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।यत्र शांतनवं भीष्मं हतं शंससि संजय ॥ ५६ ॥

Segmented

कालो नूनम् महा-वीर्यः सर्व-लोक-दुरत्ययः यत्र शांतनवम् भीष्मम् हतम् शंससि संजय

Analysis

Word Lemma Parse
कालो काल pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
दुरत्ययः दुरत्यय pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
शंससि शंस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s