Original

न चास्त्रेण न शौर्येण तपसा मेधया न च ।न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ ५५ ॥

Segmented

न च अस्त्रेण न शौर्येण तपसा मेधया न च न धृत्या न पुनः त्यागात् मृत्योः कश्चिद् विमुच्यते

Analysis

Word Lemma Parse
pos=i
pos=i
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
pos=i
शौर्येण शौर्य pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
मेधया मेधा pos=n,g=f,c=3,n=s
pos=i
pos=i
pos=i
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
पुनः पुनर् pos=i
त्यागात् त्याग pos=n,g=m,c=5,n=s
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat